रामरक्षास्तोत्रम् – Rama Raksha Stotram Jai Shree Ram devotees. Read this ram raksha stotra mantra with full devotion and Lord Ram will grace their blessings on you.
shri ram raksha stotra Hindi PDF Download
विनियोगः ||
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति १२
रामाय रामभद्राय रामचंद्राय वेधसे। रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥
श्रीगणेशायनमः
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीसीतारामचंद्रोदेवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमद् हनुमान् कीलकम् । श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धय ॥१३॥
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥२८॥
पंजरनामे दं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥१४ ॥
॥ अथ ध्यानम् ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि श्रीरामचन्द्रचरणौ शिरसा नमामि । श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥ वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम्। अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥१६॥
माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः सर्वस्वं मे रामचन्द्रो दयालुर् नान्यं जाने नैव जाने न जाने ॥३०॥
॥ इति ध्यानम् ॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १० ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणी । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ३२ ॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् रक्षः कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् कारुण्यरूपं करुणाकरुतं श्रीरामचन्द्रं शरणं प्रपद्ये ॥३२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्ग सङिगनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥२०॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
संनद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथो स्माकं रामः पातु सलक्ष्मणः ॥२१॥ रामो दाशरथिः शूरो लक्ष्मणानुचरो बली
कूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥ जिव्हां विद्यानिधिः पातु कण्ठं भरतवंदितः ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥२२॥
आपदामपहर्तारं दातारं सर्वसंपदाम्
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६ ॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभि जाम्बवदाश्रयः ॥७॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥ २४ ॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे, रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ३७॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ऊरू रघुत्तम: पातु रक्षः कुलविनाशकृत् ॥८॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥२५॥
राम रामेति रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः । पादौ बिभीषणश्रीदः पातु रामो खिलं वपुः ॥९॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापति सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
॥ इति श्री बुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ ॥ श्री सीतारामचंद्रार्पणमस्तु ॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०
पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११
Rama Raksha Stotram Lyrics Pdf
Jay Shri Ram राम का नाम लेते ही सारे दुख और तकलीफ दूर हो जाते हैं और हमें राम जी की जिंदगी से काफी सारी सीटें मिलती ही जैसे कि हमें आत्मनिर्भर और और किसी एक लक्ष्य की तरफ अपना पूरा अपना पूरा ध्यान लगाना चाहिए
राम जी का नाम लेते ही सारे संकट और दुख पीड़ा सारी दूर हो जाती हैं Rama Raksha Stotram हमें हमें पढ़नी चाहिए इससे हमें काफी शायरी चीजें पता चलती है और हमारे अंदर शक्ति मिलती है